आदित्य

सवितृ, सहस्रकिरण, प्रद्योतन, भास्कर, तिग्मांशु, तरणि, दिनमणि, भास्वत्, विवस्वत्, हरि, मार्तण्ड, तपन, विकर्तन, इन, पूषन्, पतङ्ग, भग, सूर्य, गोपति, यम, दिनकर, सूर, अंशुमालिन्, रवि, मिहिर, विरोचन, अर्क, तिमिररिपु, द्युमणि, अंशुमत्, अंशु, हरिदश्व, सप्ताश्व, प्रभाकर, भानुमत्, भानु, ब्रध्न, हंस, खग, मित्र, चित्रभानु, अहर्पति, कर्मसाक्षिन्, जगच्चक्षुस्, द्वादशात्मन्, त्रयीतनु

आदित्यः सविता सहस्रकिरणः प्रद्योतनो भास्कर-
स्तिग्मांशुस्तरणिस्तथा दिनमणिर्भास्वान्विवस्वान्हरिः ।
मार्तण्डस्तपनो विकर्तन इनः पूषा पतङ्गो भगः,
सूर्यो गोपतिरर्यमा दिनकरः सूरोंऽशुमाली रविः ॥ ३५ ॥
मिहिरो विरोचनोऽर्कस्तिमिररिपुर्द्युमणिरंशुमानंशुः ।
हरिदश्वः सप्ताश्वः प्रभाकरो भानुमान्भानुः ॥ ३६ ॥
ब्रध्नो हंसः खगो मित्रश्चित्रभानुरहर्पतिः ।
कर्मसाक्षी जगच्चक्षुर्द्वादशात्मा त्रयीतनुः ॥ ३७ ॥
verse 1.1.1.35
page 0006

रोचिस्

शोचिस्, अभीशु, प्रद्योत, गभस्ति, रश्मि, घृणि, किरण, रुचि, रुच्, दीधिति, दीप्ति, द्युति, प्रभा, भा, विभा, भास्, उस्र, धामन्, वसु, केतु, मरीचि, प्रग्रह, उपधृति, वृष्णि, मयूख, अंशु, भानु, कर, पाद, विरोक, गो

रोचिः शोचिरभीशुः प्रद्योतगभस्तिरश्मिघृणिकिरणाः ।
रुचिरुग्दीधितिदीप्तिद्युतिप्रभाभाविभाभासः ॥ ३८ ॥
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।
अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
verse 1.1.1.38
page 0006