अक्ष

दुरोदर

अक्षो दुरोदरं प्रोक्तं सभिको द्यूतकारकः ॥ ३८८ ॥
verse 2.1.1.388
page 0045

न्याय

अक्ष

प्राड्विवाकोऽक्षदृक् स्थेयो न्यायोऽक्ष इति कथ्यते ।
verse 2.1.1.429
page 0049

अक्ष, इन्द्रिय, स्रोतस्, हृषीक, करण

खमक्षमिन्द्रियं स्रोतो हृषीकं करणं स्मृतम् ॥ ५३५ ॥
verse 2.1.1.535
page 0061

कलि

अक्ष, विभीत

कलिरक्षो विभीतः स्यात्त्रितयं त्रिफला स्मृता ॥ ६१८ ॥
verse 2.1.1.618
page 0069

आकर्ष

द्यूत, अक्ष, सारिफलक

द्यूताक्षसारिफलकास्त्रयोऽप्याकर्षसंज्ञकाः ।
verse 5.1.1.845
page 0097

अक्ष

आचार, नयनादि, द्यूतविशेष, रथावयव, विभीतक

आचारे नयनादौ द्यूतविशेषे तथा रथावयवे ।
अक्षं विभीतकेऽपि प्रयुञ्जते पञ्चसु प्राज्ञाः ॥ ८५२ ॥
verse 5.1.1.852
page 0097