सप्तार्चिस्

बहुल, शिखिन्, हुतवह, वैश्वानर, अग्नि, वसु, वह्नि, वायुसख, सितेतरगति, स्वाहाप्रिय, पावक, अर्चिष्मत्, ज्वलन, कृशानु, अनल, धूमध्वज, हव्यवाह्, बर्हिर्ज्योतिस्, उषर्बुध, दहन, चित्रभानु, शुचि, कृपीटयोनि, दमुनस्, कृष्णवर्त्मन्, आशुशुक्षणि, विभावसु, अपांपित्त, जातवेदस्, तनूनपाद्, वीतिहोत्र, बृहद्भानु, आश्रयाश, धनञ्जय, हिरण्यरेतस्, तमोघ्न, रोहिताश्व, हुताशन

सप्तार्चिर्बहुलः शिखी हुतवहो वैश्वानरोऽग्निर्वसु-
र्वह्निर्वायुसखः सितेतरगतिः स्वाहाप्रियः पावकः ।
अर्चिष्मान् ज्वलनः कृशानुरनलो धूमध्वजो हव्यवाट्,
बर्हिर्ज्योतिरुषर्बुधश्च दहनः स्याच्चित्रभानुः शुचिः ॥ ६२ ॥
कृपीटयोनिर्दमुनाः कृष्णवर्त्माशुशुक्षणिः ।
विभावसुरपांपित्तं जातवेदास्तनूनपात् ॥ ६३ ॥
वीतिहोत्रो वृहद्भानुराश्रयाशो धनञ्जयः ।
हिरण्यरेतास्तमोघ्नो रोहिताश्वो हुताशनः ॥ ६४ ॥
verse 1.1.1.62
page 0009

धूमकेतु

अग्नि, उत्पात

अग्न्युत्पातौ धूमकेतू श्वशुर्यौ श्यालदेवरौ ।
verse 5.1.1.840
page 0096

वसु

अग्नि, धन, रश्मि, रत्न, त्रिदशविशेष

अग्निधनरश्मिरत्नत्रिदशविशेषेषु भवति वसुशब्दः ।
verse 5.1.1.850
page 0097