रामा

वामा, वामनेत्रा, पुरन्ध्री, नारी, भीरु, भामिनी, कामिनी, योषा, योषित्, वासिता, वर्णिनी, स्त्री, सीमन्तिनी, अङ्गना, सुन्दरी, अबला, महिला, ललना, प्रमदा, रमणी, नितम्बिनी, वनिता, दयिता, प्रतीपदर्शिनी, कान्ता, वधू, वशा, युवति

रामा वामा वामनेत्रा पुरन्ध्री,
नारी भीरुर्भामिनी कामिनी च ।
योषा योषिद्वासिता वर्णिनी स्त्री,
स्यात्सीमन्तिन्यङ्गना सुन्दरी च ॥ ४८१ ॥
अबला महिला ललना प्रमदा रमणी नितम्बिनी वनिता ।
दयिता प्रतीपदर्शिन्युक्ता कान्ता वधूर्वशा युवतिः ॥ ४८२ ॥
verse 2.1.1.481
page 0055