ऐरावत

पुण्डरीक, कुमुद, अञ्जन, वामन, पुष्पदन्त, सार्वभौम, सुप्रतीक, दिग्गजाः

ऐरावतः पुण्डरीकः कुमदाञ्जनवामनाः ।
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १०४ ॥
verse 1.1.1.104
page 0013

कज्जल

अञ्जन

कज्जलमञ्जनमभिहितमादर्शो दर्पणो मुकुरः ॥ ५५५ ॥
verse 2.1.1.555
page 0063

वृक्षविशेष

नन्द्यावर्त, सरल, शाल, काक, धव, अञ्जन, तिलक, पद्म, स्पन्दन, मोक्ष

नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।
पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
verse 5.1.1.812
page 0093