द्राक्

चपल, लघु, मङ्क्षु, स्राक्, तूर्ण, त्वरित, आशु, शीघ्र, अरम्, अह्नाय, सत्वर, क्षिप्र, द्रुत, अञ्जसा, झटिति

द्राक् चपलं लघु मङ्क्षु स्राक् तूर्णं त्वरितमाशु शीघ्रमरम् ।
अह्नाय सत्वरं च क्षिप्रं द्रुतमञ्जसा झटिति ॥ ६९७ ॥
verse 4.1.1.697
page 0081

अञ्जसा

सत्य, शीघ्र

अयि प्रश्ने सानुनये सत्ये शीघ्रे तथाञ्जसा ।
verse 5.1.1.882
page 0101