सूक्ष्म

लेश, लव, श्लक्ष्ण, क्षुद्र, दभ्र, कण, अणु, किञ्चित्, मात्र, तनु, स्तोक, ह्रस्व, अल्प, त्रुटि

सूक्ष्मलेशलवश्लक्ष्णक्षुद्रदभ्रकणाणवः ।
किञ्चिन्मात्रतनुस्तोकह्रस्वाल्पत्रुटयः समाः ॥ ६८८ ॥
verse 4.1.1.688
page 0079

अणु

व्रीहि

आर्यः स्यात्सौविदल्लेऽपि व्रीहावप्यणुरिष्यते ।
verse 5.1.1.814
page 0094