अचल

शिलोच्चय, शैल, क्षितिधर, गिरि, गोत्र, पर्वत, अहार्य, नग, शिखरिन्, सानुमत्, धर, अद्रि, कुध्र

अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।
नगशिखरिसानुमन्तो धराद्रिकुध्राश्च तुल्यार्थाः ॥ १६५ ॥
verse 2.1.1.165
page 0021

वृक्ष

अंह्रिप, क्षितिरुह, शिखरिन्, शाखिन्, शाल, वनस्पति, अग, विटपिन्, कुठ, अद्रि, कुज, तरु, अनोकह, द्रु, विष्टर, नग, द्रुम, पादप

वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,
शालो वनस्पतिरगो विटपी कुठश्च ।
अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,
शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
verse 2.1.1.177
page 0022

अद्रि

रवि

कलङ्कं लाञ्छने दोषेऽप्यद्रिः प्रोक्तो रवावपि ॥ ८२० ॥
verse 5.1.1.820
page 0094