अधर

हीनवादिन्

अधरो हीनवादी स्यात्प्रसक्तः प्रसृतः स्मृतः ॥ ३६४ ॥
verse 2.1.1.364
page 0043

अधर

दन्तच्छद, ओष्ठ, दन्तवासस्

अधरो दन्तच्छद ओष्ठ उच्यते दन्तवासश्च ॥ ५२४ ॥
verse 2.1.1.524
page 0060

अधरस्तात्

अधस्, अधर

अधरस्तादधरतः स्यादधस्तादधोऽधरे ।
verse 5.1.1.878
page 0100