अभ्र

अब्द, घन, मेघ, स्तनयित्नु, पयोधर, धाराधर, धूमयोनि, जीमूत, बलाहक

अभ्रमब्दो घनो मेघः स्तनयित्नुः पयोधरः ।
धाराधरो धूमयोनिर्जीमूतश्च बलाहकः ॥ ५८ ॥
verse 1.1.1.58
page 0008

हायन

अब्द, शरद्, वर्ष, संवत्सर, सम

हायनाब्दशरद्वर्षसंवत्सरसमाः समाः ।
verse 1.1.1.116
page 0015