आकूत

अभिप्राय

आकूतं स्यादभिप्रायो व्याकूतिर्भङ्गिरुच्यते ।
verse 4.1.1.762
page 0087

भाव

चेष्टा, आत्मन्, जन्मन्, सत्ता, अभिप्राय

चेष्टात्मजन्मसत्ताभिप्रायेष्वभिहितो भावः ॥ ८५० ॥
verse 5.1.1.850
page 0097

अर्थ

अभिधेय, अभिप्राय, प्रयोजन, द्रव्यवाचक, प्रस्ताव

अभिधेयाभिप्रायप्रयोजनद्रव्यनवाचकेष्वर्थः ।
verse 5.1.1.867
page 0099