अभ्र

अब्द, घन, मेघ, स्तनयित्नु, पयोधर, धाराधर, धूमयोनि, जीमूत, बलाहक

अभ्रमब्दो घनो मेघः स्तनयित्नुः पयोधरः ।
धाराधरो धूमयोनिर्जीमूतश्च बलाहकः ॥ ५८ ॥
verse 1.1.1.58
page 0008

अवि

ऊर्णायु, अभ्र, हुडु, उरण, वृष्णि, मेष, मेण्ढ

अविरूर्णायुरभ्रो हुडुरुरणो वृष्णिमेषमेण्ढाः स्युः ।
verse 2.1.1.279
page 0034