कैवल्य

निर्वाण, निःश्रेयस्, अमृत, अक्षर, ब्रह्मन्, अपुनर्भव, अपवर्ग, मुक्ति, मोक्ष, महानन्द

कैवल्यं निर्वाणं निःश्रेयसममृतमक्षरं ब्रह्म ।
अपुनर्भवोऽपवर्गो मुक्तिर्मोक्षो महानन्दः ॥ १२४ ॥
verse 1.1.1.124
page 0016

अमृत

त्रिदशाहार, सुधा, पीयूष

अमृतं त्रिदशाहारः सुधा पीयूषमुच्यते ॥ १३३ ॥
verse 1.1.1.133
page 0016

आप्

तोय, घन, रस, पयस्, पुष्कर, मेघपुष्प, क, पानीय, सलिल, उदक, वारि, वार्, शम्बर, अर्णस्, पाथस्, कुश, जल, वन, क्षीर, अम्भस्, अम्बु, नीर, भुवन, अमृत, जीवनीय, दक

आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,
कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।
अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,
प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
verse 3.1.1.648
page 0074