आप्

तोय, घन, रस, पयस्, पुष्कर, मेघपुष्प, क, पानीय, सलिल, उदक, वारि, वार्, शम्बर, अर्णस्, पाथस्, कुश, जल, वन, क्षीर, अम्भस्, अम्बु, नीर, भुवन, अमृत, जीवनीय, दक

आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,
कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।
अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,
प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
verse 3.1.1.648
page 0074

इरा

भू, वाक्, अशन, अम्भस्

इराशब्दो बुधैर्ज्ञेयो भुवि वाच्यशनेऽम्भसि ।
verse 5.1.1.869
page 0099