उपलिङ्ग

अरिष्ट, उपसर्ग, उपद्रव, उत्पात, ईति, अजन्य

उपलिङ्गमरिष्टं स्यादुपसर्ग उपद्रवस्तथोत्पातः ।
ईतिरजन्यं च बुधैर्डमरो डिम्बश्च विप्लवः कथितः ॥ १२७ ॥
verse 1.1.1.127
page 0016

अरिष्ट

पिचुमन्द

अरिष्टः पिचुमन्दः स्यान्न्यग्रोधो वट उच्यते ।
verse 2.1.1.196
page 0024

अरिष्ट

करट, काक, बलिपुष्ट, सकृत्प्रज, एकदृश्, बलिभुज्, ध्वाङ्क्ष, चिरञ्जीविन्, वायस

अरिष्टः करटः काको बलिपुष्टः सकृत्प्रजः ।
एकदृग्बलिभुक् ध्वाङ्क्षश्चिरञ्जीवी च वायसः ॥ २४५ ॥
verse 2.1.1.245
page 0030

तक्र

अरिष्ट, उदश्वित्, दण्डाहत, कालशेय, मथित

तक्रमरिष्टमुदश्विद्दण्डाहतकालशेयमथितानि ।
verse 2.1.1.275
page 0033

अरिष्ट

अशुभ

रिष्टं पापाशुभयोररिष्टमशुभेऽपि निर्दिष्टम् ॥ ८०४ ॥
verse 5.1.1.804
page 0093