तृण

अर्जुन, घास, यवस

शष्पं बालतृणं प्रोक्तं सर्वं च तृणमर्जुनम् ॥ १९० ॥
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।
verse 2.1.1.190
page 0024

अर्जुन

ककुभ

अर्जुनं ककुभं प्राहुः सालं सर्जं च सूरयः ।
verse 2.1.1.195
page 0024

गौर

श्वेत, सित, शुभ्र, वलक्ष, धवल, अर्जुन

गौरः श्वेतः सितः शुभ्रो वलक्षो धवलोऽर्जुनः ।
verse 4.1.1.732
page 0084