अर्वन्

अणक, अपसद, अवम, अवद्य, निकृष्ट, अपकृष्ट, अधम, चेल, काण्ड, खेट, पाप, रेफस्

अर्वाणमणकमपसदमवममवद्यं निकृष्टमपकृष्टम् ।
अधमं चेलं काण्डं खेटं पापं च रेफसं प्राहुः ॥ ३३७ ॥
verse 2.1.1.337
page 0040

अर्वन्

गन्धर्व, अश्व, सप्ति, वाजिन्, तुरङ्गम, तुरग, तार्क्ष्य, हरि, तुरङ्ग, युयु, घोटक, हय, वाह

अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः ।
तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥
verse 2.1.1.436
page 0050