वर्चस्

उच्चार, वर्चस्क, अवस्कर, गूथ, कीट, विष्, विष्ठा, पुरीष, शमल, मल

उच्यते वर्च उच्चारो वर्चस्कोऽवस्करः शकृत् ।
गूथं कीटं च विट् विष्ठा पुरीषं शमलं मलम् ॥ ६३७ ॥
verse 3.1.1.637
page 0072

अवस्कर

गुह्य

कारुण्येऽप्यनुषङ्गः स्यात्प्रोक्तो गुह्येऽप्यवस्करः ।
verse 5.1.1.823
page 0094