वृजिन

दुरित, दुष्कृत, अघ, अंहस्, किल्विष, तमस्, कल्क, एनस्, कल्मष, अशुभ, पाप, पातक, पाप्मन्

वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् ।
एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥
verse 3.1.1.627
page 0071

रिष्ट

पाप, अशुभ

रिष्टं पापाशुभयोररिष्टमशुभेऽपि निर्दिष्टम् ॥ ८०४ ॥
verse 5.1.1.804
page 0093

अरिष्ट

अशुभ

रिष्टं पापाशुभयोररिष्टमशुभेऽपि निर्दिष्टम् ॥ ८०४ ॥
verse 5.1.1.804
page 0093