अक्ष

आचार, नयनादि, द्यूतविशेष, रथावयव, विभीतक

आचारे नयनादौ द्यूतविशेषे तथा रथावयवे ।
अक्षं विभीतकेऽपि प्रयुञ्जते पञ्चसु प्राज्ञाः ॥ ८५२ ॥
verse 5.1.1.852
page 0097

समय

काल, सङ्केत, आचार, सिद्धान्त

कालसङ्केतकाचारसिद्धान्ताः समयाः समाः ॥ ८६९ ॥
verse 5.1.1.869
page 0099