विष्णु

कृष्ण, केशव, मञ्जुकेशी, श्रीवत्साङ्क, श्रीपति, पीतवासस्, विष्वक्सेन, विश्वरूप, मुरारि, शौरि, शार्ङ्गिन्, पद्मनाभ, मुकुन्द, गोविन्द, धरणिधर, सुपर्णकेतु, वैकुण्ठ, जलशयन, चतुर्भुज, दैत्यारि, मधुमथन, रथाङ्गपाणि, दाशार्ह, क्रतुपुरुष, वृषाकपि, जनार्दन, अधोक्षज, वासुदेव, दामोदर, श्रीधर, अच्युत, उपेन्द्र, इन्द्रावरज, बभ्र, हरि, हृषीकेश, आत्मभू, पुण्डरीकाक्ष, श्रीवत्स, विष्टरश्रवस्, नारायण, जगन्नाथ, वनमाली, गदाधर, सनातन, जिन, शम्भु, विधि, वेधस्, गदाग्रज, कैटभारि, अज, जिष्णु, कंसजित्, पुरुषोत्तम

विष्णुः कृष्णः केशवो मञ्जुकेशी,
श्रीवत्साङ्कः श्रीपतिः पीतवासाः ।
विष्वक्सेनो विश्वरूपो मुरारिः,
शौरिः शार्ङ्गी पद्मनाभो मुकुन्दः ॥ २१ ॥
गोविन्दो धरणिधरः सुपर्णकेतु-
र्वैकुण्ठो जलशयनश्चतुर्भुजश्च ।
दैत्यारिर्मधुमथनो रथाङ्गपाणि-
र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् ॥ २२ ॥
जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं च ।
उपेन्द्रमिन्द्रावरजं च बभ्रं हरिं हृषीकेशमुदाहरन्ति ॥ २३ ॥
आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः ।
नारायणो जगन्नाथो वनमाली गदाधरः ॥ २४ ॥
सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः ।
कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः ॥ २५ ॥
verse 1.1.1.21
page 0004

प्रद्युम्न

मकरध्वज, मनसिज, सङ्कल्पजन्मन्, अङ्गज, पञ्चेषु, कुसुमायुध, मदन, मार, स्मर, मन्मथ, काम, शम्बरसूदन, मधुसख, शृङ्गारयोनि, दर्पक, शूर्पकाराति, अनङ्ग, विषमायुध, आत्मभू, मनसिशय, पुष्पधन्वन्, मनोभव, मापत्य, इरज

प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,
पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।
कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,
कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
दर्पकः शूर्पकारातिरनङ्गो विषमायुधः ।
आत्मभूर्मनसिशयः पुष्पधन्वा मनोभवः ॥ ३३ ॥
मापत्यमिरजश्चैव कामपत्नी रतिः स्मृता ।
verse 1.1.1.32
page 0005