उपलिङ्ग

अरिष्ट, उपसर्ग, उपद्रव, उत्पात, ईति, अजन्य

उपलिङ्गमरिष्टं स्यादुपसर्ग उपद्रवस्तथोत्पातः ।
ईतिरजन्यं च बुधैर्डमरो डिम्बश्च विप्लवः कथितः ॥ १२७ ॥
verse 1.1.1.127
page 0016

धूमकेतु

अग्नि, उत्पात

अग्न्युत्पातौ धूमकेतू श्वशुर्यौ श्यालदेवरौ ।
verse 5.1.1.840
page 0096