पिचण्ड

जठर, उदर, तुन्द, कुक्षि, गर्भ

ऊरुः सक्थि पिचण्डं जठरोदरतुन्दकुक्षिगर्भाः स्युः ॥ ५१५ ॥
verse 2.1.1.515
page 0059

कृपीट

उदर, जल

उदरे जले कृपीटं सम्बाधः सङ्कटे भगेऽप्युक्तः ।
verse 5.1.1.827
page 0095