परिवार

परिकर, परिस्पन्द, परिग्रह, उपकरण, परिवर्ह, परिच्छद

परिवारः परिकरः परिस्पन्दः परिग्रहः ।
तथोपकरणं प्रोक्तं परिवर्हः परिच्छदः ॥ ३०६ ॥
verse 2.1.1.306
page 0037

साधन

उपकरण, करण, द्रविण, लिङ्ग, यातना, सेनाङ्ग, संसिद्धि

उपकरणे करणे च द्रविणे लिङ्गे च यातनायां च ।
सेनाङ्गे संसिद्धौ साधनशब्दप्रयोगः स्यात् ॥ ८६६ ॥
verse 5.1.1.866
page 0099