वरिवस्या

परिचर्या, शुश्रूषा, उपासना, परीष्टि, सेवा, भक्ति, उपास्ति, प्रसादन, आराधन, उपचार

वरिवस्या परिचर्या शुश्रूषोपासना परीष्टिः स्यात् ।
सेवा भक्तिरुपास्तिः प्रसादनाराधनोपचाराश्च ॥ १२९ ॥
verse 1.1.1.129
page 0016

उपदा

प्राभृत, उपग्राह्य, उपायन, लञ्चा, उत्कोच, उपादान, उपचार, अमिष

उपदा प्राभूतं प्रोक्तमुपग्राह्यमुपायनम् ।
लञ्चोत्कोचमुपादानमुपचारस्तथामिषम् ॥ ४३४ ॥
verse 2.1.1.434
page 0050