रहस्

प्रच्छन्न, एकान्त, निःशलाक, उपह्वर, उपांशु, विजन

रहः प्रच्छन्नमेकान्तं निःशलाकमुपह्वरम् ।
उपांशु विजनं प्रोक्तं रहस्यं गुह्यमुच्यते ॥ ७०८ ॥
verse 4.1.1.708
page 0082

उपह्वर

सन्निधान

दम्भेऽपि गह्वरं स्यादुपह्वरं सन्निधानेऽपि ॥ ७९१ ॥
verse 5.1.1.791
page 0091