अवि

ऊर्णायु, अभ्र, हुडु, उरण, वृष्णि, मेष, मेण्ढ

अविरूर्णायुरभ्रो हुडुरुरणो वृष्णिमेषमेण्ढाः स्युः ।
verse 2.1.1.279
page 0034

आविक

औरभ्र, रल्लक, ऊर्णायु, कम्बल

एकार्था आविकौरभ्ररल्लकोर्णायुकम्बलाः ॥ ५५१ ॥
verse 2.1.1.551
page 0063