ऋतु

वसन्त, ग्रीष्म, प्रावृष्, शरद्, हेमन्त, शिशिर

त्रिंशदहोरात्रः स्यान्मासस्ताभ्यामृतुर्वसन्ताद्याः ।
ग्रीष्मः प्रावृट् शरदा हेमन्तः शिशिर इति ते षट् ॥ ११३ ॥
verse 1.1.1.113
page 0014

ऋतु

अङ्गनारजस्

ऋतुरङ्गनारजस्यपि विकटं श्रेष्ठेऽपि निर्दिष्टम् ॥ ७९४ ॥
verse 5.1.1.794
page 0092

नैगम

ऋतु

सुरतेऽपि व्यवायः स्यान्नैगमश्च ऋतावपि ॥ ८१५ ॥
verse 5.1.1.815
page 0094