बलदेव

बलभद्र, मुशलिन्, नीलाम्बर, प्रलम्बघ्न, सीरिन्, सात्वत, तालध्वज, एककुण्डल, अनन्त, सङ्कर्षण, रौहिणेय, कालिन्दीकर्षण, बल, रेवतीरमण, राम, कामपाल, हलायुध

बलदेवो बलभद्रो मुशली नीलाम्बरः प्रलम्बध्नः ।
सीरी च सात्वतः स्यात्तालध्वज एककुण्डलोऽनन्तः ॥ २८ ॥
सङ्कर्षणो रौहिणेयः कालिन्दीकर्षणो बलः ।
रेवतीरमणो रामः कामपालो हलायुधः ॥ २९ ॥
verse 1.1.1.28
page 0004

एककुण्डल

वैश्रवण

रुद्रेऽपि खण्डपरशुर्वैश्रवणेऽप्येककुण्डलः प्रोक्तः ।
verse 5.1.1.788
page 0091