नितम्ब

कटक

नितम्बः कटको ज्ञेयः सानु प्रस्थं तटं भृगुः ।
verse 2.1.1.166
page 0021

आवाप

परिहार्य, कटक, वलय

आवापः परिहार्यः स्यात्कटको वलयं तथा ॥ ५५७ ॥
verse 2.1.1.557
page 0063

कटक

सेना

सेनायामपि कटकं प्राणिद्यूतं वदन्ति युद्धेऽपि ।
verse 5.1.1.790
page 0091