रोचिस्

शोचिस्, अभीशु, प्रद्योत, गभस्ति, रश्मि, घृणि, किरण, रुचि, रुच्, दीधिति, दीप्ति, द्युति, प्रभा, भा, विभा, भास्, उस्र, धामन्, वसु, केतु, मरीचि, प्रग्रह, उपधृति, वृष्णि, मयूख, अंशु, भानु, कर, पाद, विरोक, गो

रोचिः शोचिरभीशुः प्रद्योतगभस्तिरश्मिघृणिकिरणाः ।
रुचिरुग्दीधितिदीप्तिद्युतिप्रभाभाविभाभासः ॥ ३८ ॥
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।
अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
verse 1.1.1.38
page 0006

भागधेय

बलि, कर

अर्थागमो भवेदायो भागधेयो बलिः करः ॥ ४३३ ॥
verse 2.1.1.433
page 0050

पाणि

शय, पञ्चशाख, कर, हस्त

अंह्रिः पादश्चरणः पाणिः शयपञ्चशाखकरहस्ताः ।
verse 2.1.1.511
page 0058

कर

मध्याङ्गुलीकूर्परयोर्मध्ये प्रामाणिकः करः ।
verse 2.1.1.536
page 0061