करट

कट, गण्ड

मूर्धपिण्डौ स्मृतौ कुम्भौ कुम्भयोरन्तरं विदुः ।
करटः स्यात्कटो गण्डो वमथुः करसीकरः ॥ २१६ ॥
verse 2.1.1.216
page 0027

अरिष्ट

करट, काक, बलिपुष्ट, सकृत्प्रज, एकदृश्, बलिभुज्, ध्वाङ्क्ष, चिरञ्जीविन्, वायस

अरिष्टः करटः काको बलिपुष्टः सकृत्प्रजः ।
एकदृग्बलिभुक् ध्वाङ्क्षश्चिरञ्जीवी च वायसः ॥ २४५ ॥
verse 2.1.1.245
page 0030