अक्ष, इन्द्रिय, स्रोतस्, हृषीक, करण

खमक्षमिन्द्रियं स्रोतो हृषीकं करणं स्मृतम् ॥ ५३५ ॥
verse 2.1.1.535
page 0061

करण

काय

करणं कायेऽपि स्यादुष्णीषो मूर्धवेष्टनेऽप्युक्तः ।
verse 5.1.1.796
page 0092

साधन

उपकरण, करण, द्रविण, लिङ्ग, यातना, सेनाङ्ग, संसिद्धि

उपकरणे करणे च द्रविणे लिङ्गे च यातनायां च ।
सेनाङ्गे संसिद्धौ साधनशब्दप्रयोगः स्यात् ॥ ८६६ ॥
verse 5.1.1.866
page 0099