दासेरक

क्रमेलक, उष्ट्र, मय, रवण, करभ, शृङ्खलक

दासेरकः क्रमेलक उष्ट्रो मयरवणकरभशृङ्खलकाः ।
verse 2.1.1.280
page 0034

गन्ध

करभ

गन्धो लेशेऽप्युक्तः करुणाप्रतिपादने तपस्वी च ।
मणिबन्धकनिष्ठकयोर्मध्यविभागेऽपि करभः स्यात् ॥ ७९३ ॥
verse 5.1.1.793
page 0092