प्रचलाक

शिखण्ड, कलाप, वर्ह

प्रचलाकः शिखण्डश्च कलापो वर्ह उच्यते ॥ २४२ ॥
verse 2.1.1.242
page 0030

तूणीर

उपासङ्ग, तूण, तूणी, निषङ्ग, इषुधि, बाणाश्रय, कलाप

तूणीरमुपासङ्गस्तूणं तूणी निषङ्ग इषुधिश्च ।
बाणाश्रयः कलापः कार्मुककोटिर्भवेदटनिः ॥ ४६५ ॥
verse 2.1.1.465
page 0053

कलाप

सप्तकी, काञ्ची, मेखला, रसना, कटिसूत्र, सारसन

कलापः सप्तकी काञ्ची मेखला रसना तथा ।
कटिसूत्रं सारसनं किङ्किणी क्षुद्रघण्टिका ॥ ५६० ॥
verse 2.1.1.560
page 0063