कल्य

उष, प्रत्यूष, प्रगे, प्रभात, विभात

कल्यमुषः प्रत्यूषं प्रगे प्रभातं भवेद्विभातं च ।
verse 1.1.1.111
page 0014

मध्वासव

शीधु, सुरा, प्रसन्ना, परिस्रुता, मदिरा, मदिष्ठा, कादम्बरी, स्वादुरसा, शुण्डा, गन्धोत्तमा, माधवक, हाला, कल्य, कश्य, मद्य, मैरेय, कापिशायन, माध्वीक, आसव, परिस्रुत्, वारुणी, मधु

मध्वासवः शीधु सुरा प्रसन्ना,
परिस्रुता स्यान्मदिरा मदिष्ठा ।
कादम्बरी स्वादुरसा च शुण्डा,
गन्धोत्तमा माधवकश्च हाला ॥ ३२९ ॥
कल्यं कश्यं तथा मद्यं मैरेयं कापिशायनम् ।
माध्वीकमासवः प्रोक्तः परिस्रुद्वारुणी मधु ॥ ३३० ॥
verse 2.1.1.329
page 0039

कल्य

वार्त्त, निरामय

रोगादुन्मुक्त उल्लाघः कल्यो वार्त्तो निरामयः ॥ ३८० ॥
verse 2.1.1.380
page 0044

कल्य

ह्यस्तनदिन

ह्यस्तनदिनेऽपि कल्यं नेत्रं मूले रजस्यपि परागः ।
verse 5.1.1.809
page 0093