अरिष्ट

करट, काक, बलिपुष्ट, सकृत्प्रज, एकदृश्, बलिभुज्, ध्वाङ्क्ष, चिरञ्जीविन्, वायस

अरिष्टः करटः काको बलिपुष्टः सकृत्प्रजः ।
एकदृग्बलिभुक् ध्वाङ्क्षश्चिरञ्जीवी च वायसः ॥ २४५ ॥
verse 2.1.1.245
page 0030

बल

काक

भ्रूणो गर्भिण्यामपि भूतिर्विभवे बलः काके ॥ ८०९ ॥
verse 5.1.1.809
page 0093

वृक्षविशेष

नन्द्यावर्त, सरल, शाल, काक, धव, अञ्जन, तिलक, पद्म, स्पन्दन, मोक्ष

नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।
पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
verse 5.1.1.812
page 0093