अर्वन्

अणक, अपसद, अवम, अवद्य, निकृष्ट, अपकृष्ट, अधम, चेल, काण्ड, खेट, पाप, रेफस्

अर्वाणमणकमपसदमवममवद्यं निकृष्टमपकृष्टम् ।
अधमं चेलं काण्डं खेटं पापं च रेफसं प्राहुः ॥ ३३७ ॥
verse 2.1.1.337
page 0040

कङ्क

पत्त्र, शर, मार्गण, बाण, चित्रपुङ्ख, विशिख, इषु, कलम्ब, सायक, प्रदर, काण्ड, पृषत्क, पत्त्रिन्, खग, शिलीमुख, रोप

कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।
सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
verse 2.1.1.466
page 0054

नाल

काण्ड

नालं काण्डं क्षुपो गुच्छो व्रीहिः स्तम्बकरिः स्मृतः ॥ ५७९ ॥
verse 2.1.1.579
page 0065

काण्ड

प्रस्ताव, संघात, कुत्सा, आयुध, जल

प्रस्तावे संघाते कुत्सायामायुधे जले काण्डम् ॥ ८६७ ॥
verse 5.1.1.867
page 0099