मध्वासव

शीधु, सुरा, प्रसन्ना, परिस्रुता, मदिरा, मदिष्ठा, कादम्बरी, स्वादुरसा, शुण्डा, गन्धोत्तमा, माधवक, हाला, कल्य, कश्य, मद्य, मैरेय, कापिशायन, माध्वीक, आसव, परिस्रुत्, वारुणी, मधु

मध्वासवः शीधु सुरा प्रसन्ना,
परिस्रुता स्यान्मदिरा मदिष्ठा ।
कादम्बरी स्वादुरसा च शुण्डा,
गन्धोत्तमा माधवकश्च हाला ॥ ३२९ ॥
कल्यं कश्यं तथा मद्यं मैरेयं कापिशायनम् ।
माध्वीकमासवः प्रोक्तः परिस्रुद्वारुणी मधु ॥ ३३० ॥
verse 2.1.1.329
page 0039