प्रद्युम्न

मकरध्वज, मनसिज, सङ्कल्पजन्मन्, अङ्गज, पञ्चेषु, कुसुमायुध, मदन, मार, स्मर, मन्मथ, काम, शम्बरसूदन, मधुसख, शृङ्गारयोनि, दर्पक, शूर्पकाराति, अनङ्ग, विषमायुध, आत्मभू, मनसिशय, पुष्पधन्वन्, मनोभव, मापत्य, इरज

प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,
पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।
कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,
कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
दर्पकः शूर्पकारातिरनङ्गो विषमायुधः ।
आत्मभूर्मनसिशयः पुष्पधन्वा मनोभवः ॥ ३३ ॥
मापत्यमिरजश्चैव कामपत्नी रतिः स्मृता ।
verse 1.1.1.32
page 0005

काम

प्रकाम, पर्याप्त, नितान्त, भृश

कामं प्रकामं पर्याप्तं नितान्तं भृशमुच्यते ॥ ७१८ ॥
verse 4.1.1.718
page 0083

कच्चित्

प्रश्न, काम

तर्कनिश्चययोर्नूनं कच्चित्स्यात्प्रश्नकामयोः ॥ ८७९ ॥
verse 5.1.1.879
page 0100