तनु

तनू, संहनन, शरीर, कलेवर, विग्रह, देह, काय, अङ्ग, वपुस्, वर्ष्मन्, पुर, पिण्ड, क्षेत्र, गात्र, घन, मूर्ति

तनुस्तनूः संहननं शरीरं,
कलेवरं विग्रहदेहकायाः ।
अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,
क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
verse 2.1.1.510
page 0058

करण

काय

करणं कायेऽपि स्यादुष्णीषो मूर्धवेष्टनेऽप्युक्तः ।
verse 5.1.1.796
page 0092

उत्सेध

काय

अतिमात्रेऽप्यतिवेलं कायेऽप्युत्सेध इष्यते सद्भिः ।
verse 5.1.1.803
page 0092