शमन

समवर्तिन्, प्रेतपति, पितृपति, कीनाश, वैवस्वत, कृतान्त, कालिन्दीसोदर, काल, अन्तक, धर्मराज, यम, दण्डधर, हरि, दक्षिणाशापति, श्राद्धदेव

शमनः समवर्ती च प्रेतपतिः पितृपतिश्च कीनाशः ।
वैवस्वतः कृतान्तः कालिन्दीसोदरः कालः ॥ ७१ ॥
अन्तको धर्मराजश्च यमो दण्डधरो हरिः ।
दक्षिणाशापतिः सद्भिः श्राद्धदेवश्च कथ्यते ॥ ७२ ॥
verse 1.1.1.71
page 0010

दिष्ट

काल, अनेहस्

दिष्टः कालस्तथानेहास्तद्भेदाः स्युः कलादयः ।
verse 1.1.1.105
page 0013

निधन

नाश, मृत्यु, मरण, पञ्चत्व, अत्यय, काल, संस्था, दिष्टान्त, निमीलन, दीर्घनिद्रा

निधनं नाशो मृत्युर्मरणं पञ्चत्वमत्ययः कालः ।
संस्था स्याद्दिष्टान्तो निमीलनं दीर्घनिद्रा च ॥ ६२८ ॥
verse 3.1.1.628
page 0071

अशित

शिति, कृष्ण, काल, नील, मेचक, श्याम, श्यामल, राम

असितं शिति कृष्णं च कालं नीलं च मेचकम् ।
श्यामं तु श्यामलं रामं पालाशं हरितं हरित् ॥ ७३४ ॥
verse 4.1.1.734
page 0084

विधि

काल, कल्प

काले कल्पेऽपि विधिर्घनाघनः शक्रवर्षुकाम्बुदयोः ।
verse 5.1.1.826
page 0095

काष्ठा

काल, प्रकर्ष

वीकाशः स्फुटरहसोः काष्ठा कालप्रकर्षयोः ॥ ८३७ ॥
verse 5.1.1.837
page 0096

काल

निमेषादि, यम, वर्ण, मृत्यु

निमेषादौ यमे वर्णे कालो मृत्यौ च कीर्त्यते ॥
verse 5.1.1.869
page 0099

समय

काल, सङ्केत, आचार, सिद्धान्त

कालसङ्केतकाचारसिद्धान्ताः समयाः समाः ॥ ८६९ ॥
verse 5.1.1.869
page 0099