किरात

शबर, निष्ट्य, पुलिन्द, नाहल, भट, माल, म्लेच्छ, भिल्ल, अन्यजाति

किराताः शबरा निष्ट्याः पुलिन्दा नाहला भटाः ।
माला म्लेच्छादयो भिल्लाः कथ्यन्ते ह्यन्तजातयः ॥ ५९९ ॥
verse 2.1.1.599
page 0067

पृश्नि

स्वल्पशरीर, किरात

पृश्निः स्वल्पशरीरः स्यात्किरातः स च कथ्यते ॥ ६११ ॥
verse 2.1.1.611
page 0069