शमन

समवर्तिन्, प्रेतपति, पितृपति, कीनाश, वैवस्वत, कृतान्त, कालिन्दीसोदर, काल, अन्तक, धर्मराज, यम, दण्डधर, हरि, दक्षिणाशापति, श्राद्धदेव

शमनः समवर्ती च प्रेतपतिः पितृपतिश्च कीनाशः ।
वैवस्वतः कृतान्तः कालिन्दीसोदरः कालः ॥ ७१ ॥
अन्तको धर्मराजश्च यमो दण्डधरो हरिः ।
दक्षिणाशापतिः सद्भिः श्राद्धदेवश्च कथ्यते ॥ ७२ ॥
verse 1.1.1.71
page 0010

कदर्य

हीन, कीनाश, किम्पचान, मितम्पच, कृपण, क्षुल्लक, क्लीव, क्षुद्र

कदर्यहीनकीनाशकिम्पचानमितम्पचाः ।
कृपणक्षुल्लकक्लीवक्षुद्रा एकार्थवाचकाः ॥ ३४७ ॥
verse 2.1.1.347
page 0041