आवास

आवसथ, गृह, भवन, स्थान, निशान्त, कुल, संस्त्याय, निलय, निकाय्य, उटज, गेह, कुट, मन्दिर, धिष्ण्य, धामन्, निकेतन, सदन, पस्त्य, वास्तु, क्षय, शाला, वेश्मन्, निवेशन, उदवसित, सद्मन्, ओकस्, शरण, अगार, निवसन, आलय

आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,
संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।
धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयः
शाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शरणमगारं निवसनमालय एकार्थवाचकाः शब्दाः ।
verse 2.1.1.291
page 0035

घट

करीर, कलश, कुट, कुम्भ, निप, कर्करी, करक, वर्धनी, गलन्तिका, गर्गरी, मन्थनी, मणिक, अलिञ्जर

घटः करीरः कलशः कुटः कुम्भो निपः स्मृतः ॥ ३१६ ॥
कर्करी करकः प्रोक्तो वर्धनी च गलन्तिका ।
गर्गरी मन्थनी प्रोक्ता मणिकः स्यादलिञ्जरः ॥ ३१७ ॥
verse 2.1.1.316
page 0038