बर्हिस्

दर्भ, कुथ, कुश

शष्पं बालतृणं प्रोक्तं सर्वं च तृणमर्जुनम् ॥ १९० ॥
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।
verse 2.1.1.190
page 0024

प्रवेणी

आस्तरण, वर्ण, परिस्तोम, कुथ, कुथा, नवत

प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथः कुथा ।
नवतं चेति तुल्यार्थाः प्रच्छदश्चोत्तरच्छदः ॥ ३०८ ॥
verse 2.1.1.308
page 0037