आवास

आवसथ, गृह, भवन, स्थान, निशान्त, कुल, संस्त्याय, निलय, निकाय्य, उटज, गेह, कुट, मन्दिर, धिष्ण्य, धामन्, निकेतन, सदन, पस्त्य, वास्तु, क्षय, शाला, वेश्मन्, निवेशन, उदवसित, सद्मन्, ओकस्, शरण, अगार, निवसन, आलय

आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,
संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।
धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयः
शाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शरणमगारं निवसनमालय एकार्थवाचकाः शब्दाः ।
verse 2.1.1.291
page 0035

अन्ववाय

अन्वय, वंश, गोत्र, अभिजन, कुल

अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनः कुलम् ।
verse 2.1.1.396
page 0046

निकर

निकाय, निवह, विसर, व्रज, पुञ्ज, समूह, सञ्चय, समुदय, सार्थ, यूथ, निकुरम्ब, कदम्ब, पूग, राशि, चय, समवाय, वृन्द, सन्दोह, समाज, वितान, संहति, प्रकर, घन, ओघ, संघ, संघात, व्रात, कुल, उत्कर, पटल, पेटक, चक्र, चक्रवाल, मण्डल, जाल, जात, व्यूह, वार, स्तोम

निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,
समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।
चयसमवायवृन्दसन्दोहसमाजवितानसंहति-
प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
पटलं पेटकं चक्रं चक्रवालं च मण्डलम् ।
जालं जातं तथा व्यूहवारस्तोमाश्च ते स्मृताः ॥ ६८७ ॥
verse 4.1.1.686
page 0079