पवि

अशनि, शतधार, वज्र, कुलिश, दम्भोलि, गो, भिदुर, व्याधाम, स्वरु, इन्द्रप्रहरण, शम्ब

पविरशनिः शतधारं वज्रं कुलिशं च भवति दम्भोलिः ।
गौर्भिदुरं व्याधामः स्वरुरिन्द्रप्रहरणं तथा शम्बः ॥ ५६ ॥
verse 1.1.1.56
page 0008

शाल

शकुल, कुलिश, राजीव, रोहित, पल्लवक, शृङ्गी, मद्गुर, वागुस, नन्द्य, आवर्त, महामत्स्य

शालः शकुलः कुलिशो राजीवो रोहितश्च पल्लवकः ।
शृङ्गीमद्गुरवागुसनन्द्यावर्तादयो महामत्स्याः ॥ ६५९ ॥
verse 3.1.1.659
page 0075