सिन्धु

स्रवन्ती, तटिनी, तरङ्गिणी, नदी, धुनी, निर्झरिणी, निम्नगा, कूलङ्कषा, शैवलिनी, सरस्वती, समुद्रकान्ता, ह्रदिनी, आपगा, स्रोतस्, स्रोतस्विनी, कर्षू, कुल्या, द्वीपवती, सरित्, रोधस्, वप्र, भिद्य, उद्ध्य, नद

सिन्धुः स्रवन्ती तटिनी तरङ्गिणी,
नदी धुनी निर्झरिणी च निम्नगा ।
कूलङ्कषा शैवलिनी सरस्वती,
समुद्रकान्ता ह्रदिनी तथापगा ॥ ६६५ ॥
स्रोतः स्रोतस्विनी कर्षूः कुल्या द्वीपवती सरित् ।
रोधो वप्रस्तु विज्ञेयो भिद्य उद्धयो नदः स्मृतः ॥ ६६६ ॥
verse 3.1.1.665
page 0076

कुल्या

कुलस्त्री

कुल्या कुलस्त्रियामपि तारो मुक्तागुणेऽप्युक्तः ॥ ७९८ ॥
verse 5.1.1.798
page 0092