शृङ्ग

शिखर, कूट

शृङ्गं च शिखरं कूटं निर्झरः प्रस्रवोऽम्भसाम् ॥ १६६ ॥
verse 2.1.1.166
page 0021

भग्नशृङ्ग

कूट

भग्नशृङ्गस्तु कूटः स्याद्विषाणं शृङ्गमुच्यते ॥ २६७ ॥
verse 2.1.1.267
page 0032

कैतव

कपट, कूट, व्याज, छद्मन्, उपधि, छल, मिष, निभ, व्यपदेश

कैतवं कपटं कूटं व्याजच्छद्मोपधिच्छलम् ।
मिषं निभं च निर्दिष्टं व्यपदेशश्च सूरिभिः ॥ ७०९ ॥
verse 4.1.1.709
page 0082